1
lūkaḥ 23:34
satyavedaḥ| Sanskrit Bible (NT) in IAST Script
tadā yīśurakathayat, he pitaretān kṣamasva yata ete yat karmma kurvvanti tan na viduḥ; paścātte guṭikāpātaṁ kṛtvā tasya vastrāṇi vibhajya jagṛhuḥ|
Compare
lūkaḥ 23:34ਪੜਚੋਲ ਕਰੋ
2
lūkaḥ 23:43
tadā yīśuḥ kathitavān tvāṁ yathārthaṁ vadāmi tvamadyaiva mayā sārddhaṁ paralokasya sukhasthānaṁ prāpsyasi|
lūkaḥ 23:43ਪੜਚੋਲ ਕਰੋ
3
lūkaḥ 23:42
atha sa yīśuṁ jagāda he prabhe bhavān svarājyapraveśakāle māṁ smaratu|
lūkaḥ 23:42ਪੜਚੋਲ ਕਰੋ
4
lūkaḥ 23:46
tato yīśuruccairuvāca, he pita rmamātmānaṁ tava kare samarpaye, ityuktvā sa prāṇān jahau|
lūkaḥ 23:46ਪੜਚੋਲ ਕਰੋ
5
lūkaḥ 23:33
aparaṁ śiraḥkapālanāmakasthānaṁ prāpya taṁ kruśe vividhuḥ; taddvayoraparādhinorekaṁ tasya dakṣiṇo tadanyaṁ vāme kruśe vividhuḥ|
lūkaḥ 23:33ਪੜਚੋਲ ਕਰੋ
6
lūkaḥ 23:44-45
aparañca dvitīyayāmāt tṛtīyayāmaparyyantaṁ ravestejasontarhitatvāt sarvvadeśo'ndhakāreṇāvṛto mandirasya yavanikā ca chidyamānā dvidhā babhūva|
lūkaḥ 23:44-45ਪੜਚੋਲ ਕਰੋ
7
lūkaḥ 23:47
tadaitā ghaṭanā dṛṣṭvā śatasenāpatirīśvaraṁ dhanyamuktvā kathitavān ayaṁ nitāntaṁ sādhumanuṣya āsīt|
lūkaḥ 23:47ਪੜਚੋਲ ਕਰੋ
Home
ਬਾਈਬਲ
Plans
ਵੀਡੀਓ