1
yōhanaḥ 5:24
satyavēdaḥ| Sanskrit Bible (NT) in ISO Script
yuṣmānāhaṁ yathārthataraṁ vadāmi yō janō mama vākyaṁ śrutvā matprērakē viśvasiti sōnantāyuḥ prāpnōti kadāpi daṇḍabājanaṁ na bhavati nidhanādutthāya paramāyuḥ prāpnōti|
Bandingkan
Selidiki yōhanaḥ 5:24
2
yōhanaḥ 5:6
yīśustaṁ śayitaṁ dr̥ṣṭvā bahukālikarōgīti jñātvā vyāhr̥tavān tvaṁ kiṁ svasthō bubhūṣasi?
Selidiki yōhanaḥ 5:6
3
yōhanaḥ 5:39-40
dharmmapustakāni yūyam ālōcayadhvaṁ tai rvākyairanantāyuḥ prāpsyāma iti yūyaṁ budhyadhvē taddharmmapustakāni madarthē pramāṇaṁ dadati| tathāpi yūyaṁ paramāyuḥprāptayē mama saṁnidhim na jigamiṣatha|
Selidiki yōhanaḥ 5:39-40
4
yōhanaḥ 5:8-9
tadā yīśurakathayad uttiṣṭha, tava śayyāmuttōlya gr̥hītvā yāhi| sa tatkṣaṇāt svasthō bhūtvā śayyāmuttōlyādāya gatavān kintu taddinaṁ viśrāmavāraḥ|
Selidiki yōhanaḥ 5:8-9
5
yōhanaḥ 5:19
paścād yīśuravadad yuṣmānahaṁ yathārthataraṁ vadāmi putraḥ pitaraṁ yadyat karmma kurvvantaṁ paśyati tadatiriktaṁ svēcchātaḥ kimapi karmma karttuṁ na śaknōti| pitā yat karōti putrōpi tadēva karōti|
Selidiki yōhanaḥ 5:19
Halaman Utama
Alkitab
Pelan
Video