1
mathiH 10:16
satyavEdaH| Sanskrit Bible (NT) in Cologne Script
pazyata, vRkayUthamadhyE mESaH yathAvistathA yuSmAna prahiNOmi, tasmAd yUyam ahiriva satarkAH kapOtAivAhiMsakA bhavata|
ತಾಳೆಮಾಡಿ
mathiH 10:16 ಅನ್ವೇಷಿಸಿ
2
mathiH 10:39
yaH svaprANAnavati, sa tAn hArayiSyatE, yastu matkRtE svaprANAn hArayati, sa tAnavati|
mathiH 10:39 ಅನ್ವೇಷಿಸಿ
3
mathiH 10:28
yE kAyaM hantuM zaknuvanti nAtmAnaM, tEbhyO mA bhaiSTa; yaH kAyAtmAnau nirayE nAzayituM, zaknOti, tatO bibhIta|
mathiH 10:28 ಅನ್ವೇಷಿಸಿ
4
mathiH 10:38
yaH svakruzaM gRhlan matpazcAnnaiti, sEाpi na madarhaH|
mathiH 10:38 ಅನ್ವೇಷಿಸಿ
5
mathiH 10:32-33
yO manujasAkSAnmAmaggIkurutE tamahaM svargasthatAtasAkSAdaggIkariSyE| pRthvyAmahaM zAntiM dAtumAgata_iti mAnubhavata, zAntiM dAtuM na kintvasiM|
mathiH 10:32-33 ಅನ್ವೇಷಿಸಿ
6
mathiH 10:8
AmayagrastAn svasthAn kuruta, kuSThinaH pariSkuruta, mRtalOkAn jIvayata, bhUtAn tyAjayata, vinA mUlyaM yUyam alabhadhvaM vinaiva mUlyaM vizrANayata|
mathiH 10:8 ಅನ್ವೇಷಿಸಿ
7
mathiH 10:31
atO mA bibhIta, yUyaM bahucaTakEbhyO bahumUlyAH|
mathiH 10:31 ಅನ್ವೇಷಿಸಿ
8
mathiH 10:34
pitRmAtRzcazrUbhiH sAkaM sutasutAbadhU rvirOdhayitunjcAgatEाsmi|
mathiH 10:34 ಅನ್ವೇಷಿಸಿ
ಮುಖಪುಟ
ಬೈಬಲ್
ಯೋಜನೆಗಳು
ವೀಡಿಯೊಗಳು