1
mathiH 12:36-37
satyavEdaH| Sanskrit Bible (NT) in Cologne Script
SANCO
kintvahaM yuSmAn vadAmi, manujA yAvantyAlasyavacAMsi vadanti, vicAradinE taduttaramavazyaM dAtavyaM, yatastvaM svIyavacObhi rniraparAdhaH svIyavacObhizca sAparAdhO gaNiSyasE|
ប្រៀបធៀប
រុករក mathiH 12:36-37
2
mathiH 12:34
rE bhujagavaMzA yUyamasAdhavaH santaH kathaM sAdhu vAkyaM vaktuM zakSyatha? yasmAd antaHkaraNasya pUrNabhAvAnusArAd vadanAd vacO nirgacchati|
រុករក mathiH 12:34
3
mathiH 12:35
tEna sAdhurmAnavO'ntaHkaraNarUpAt sAdhubhANPAgArAt sAdhu dravyaM nirgamayati, asAdhurmAnuSastvasAdhubhANPAgArAd asAdhuvastUni nirgamayati|
រុករក mathiH 12:35
4
mathiH 12:31
ataEva yuSmAnahaM vadAmi, manujAnAM sarvvaprakArapApAnAM nindAyAzca marSaNaM bhavituM zaknOti, kintu pavitrasyAtmanO viruddhanindAyA marSaNaM bhavituM na zaknOti|
រុករក mathiH 12:31
5
mathiH 12:33
pAdapaM yadi bhadraM vadatha, tarhi tasya phalamapi sAdhu vaktavyaM, yadi ca pAdapaM asAdhuM vadatha, tarhi tasya phalamapyasAdhu vaktavyaM; yataH svIyasvIyaphalEna pAdapaH paricIyatE|
រុករក mathiH 12:33
គេហ៍
ព្រះគម្ពីរ
គម្រោងអាន
វីដេអូ