1
मथिः 11:28
सत्यवेदः। Sanskrit NT in Devanagari
हे परिश्रान्ता भाराक्रान्ताश्च लोका यूयं मत्सन्निधिम् आगच्छत, अहं युष्मान् विश्रमयिष्यामि।
比較
मथिः 11:28で検索
2
मथिः 11:29
अहं क्षमणशीलो नम्रमनाश्च, तस्मात् मम युगं स्वेषामुपरि धारयत मत्तः शिक्षध्वञ्च, तेन यूयं स्वे स्वे मनसि विश्रामं लप्स्यध्बे।
मथिः 11:29で検索
3
मथिः 11:30
यतो मम युगम् अनायासं मम भारश्च लघुः।
मथिः 11:30で検索
4
मथिः 11:27
पित्रा मयि सर्व्वाणि समर्पितानि, पितरं विना कोपि पुत्रं न जानाति, यान् प्रति पुत्रेण पिता प्रकाश्यते तान् विना पुत्राद् अन्यः कोपि पितरं न जानाति।
मथिः 11:27で検索
5
मथिः 11:4-5
यीशुः प्रत्यवोचत्, अन्धा नेत्राणि लभन्ते, खञ्चा गच्छन्ति, कुष्ठिनः स्वस्था भवन्ति, बधिराः शृण्वन्ति, मृता जीवन्त उत्तिष्ठन्ति, दरिद्राणां समीपे सुसंवादः प्रचार्य्यत, एतानि यद्यद् युवां शृणुथः पश्यथश्च गत्वा तद्वार्त्तां योहनं गदतं।
मथिः 11:4-5で検索
6
मथिः 11:15
यस्य श्रोतुं कर्णौ स्तः स शृणोतु।
मथिः 11:15で検索
ホーム
聖書
読書プラン
ビデオ