1
लूका 24:49
Sanskrit New Testament (BSI)
पश्यत, मम पिता यस्य वरदानस्य प्रतिज्ञां कृतवान् अस्ति, तत् वरदानं युष्मभ्यम् प्रेषयिष्यामि। अतः युष्माभिः तावत् अत्र नगरे स्थातव्यम्, यावत् यूयं ऊर्ध्वशक्त्या सम्पन्नाः न भविष्यथ।”
Bera saman
Njòttu लूका 24:49
2
लूका 24:6
सः अत्र नास्ति -स जीवितः अस्ति। गलीलप्रदेशे निवसन् सः यत् उक्तवान् तत् स्मरत।
Njòttu लूका 24:6
3
लूका 24:31-32
अनेन मुक्तचक्षुष्कौ तौ येशुं परिजज्ञतुः। परन्तु येशुः शिष्ययोः पश्यतः एव सद्यः अन्तर्धानोऽभवत्। तदा शिष्यौ परस्परम् अवदताम्, “आवयोः हृदयं कियत् उद्दीप्तम् आसीत् यदा सः पथि आवाभ्यां सह वार्तालापं कुर्वन् आसीत्, तथा आवयोः कृते धर्मग्रन्थस्य व्याख्यां कुर्वन् आसीत्।”
Njòttu लूका 24:31-32
4
लूका 24:46-47
पुनश्च तान् उवाच, “इत्थं धर्मग्रन्थे वर्णितम् अस्ति यत् मसीहः कष्टानि भोक्ष्यते, तृतीये दिवसे मृतकेषु पुनः जीविष्यति। तस्य नाम्नि येरुसलेमात् आरभ्य सर्वेभ्यः राष्ट्रेभ्यः पश्चात्तापस्य उपदेशः दास्यते।
Njòttu लूका 24:46-47
5
लूका 24:2-3
ताः शवागारद्वारात् प्रस्तरम् अपसृतम् अपश्यन् शवागारे गत्वा येशोः शवं न प्राप्त्वा विस्मयं गताः।
Njòttu लूका 24:2-3
Heim
Biblía
Áætlanir
Myndbönd