1
lūkaḥ 24:49
satyavedaḥ| Sanskrit Bible (NT) in IAST Script
aparañca paśyata pitrā yat pratijñātaṁ tat preṣayiṣyāmi, ataeva yāvatkālaṁ yūyaṁ svargīyāṁ śaktiṁ na prāpsyatha tāvatkālaṁ yirūśālamnagare tiṣṭhata|
השווה
חקרו lūkaḥ 24:49
2
lūkaḥ 24:6
sotra nāsti sa udasthāt|
חקרו lūkaḥ 24:6
3
lūkaḥ 24:31-32
tadā tayo rdṛṣṭau prasannāyāṁ taṁ pratyabhijñatuḥ kintu sa tayoḥ sākṣādantardadhe| tatastau mithobhidhātum ārabdhavantau gamanakāle yadā kathāmakathayat śāstrārthañcabodhayat tadāvayo rbuddhiḥ kiṁ na prājvalat?
חקרו lūkaḥ 24:31-32
4
lūkaḥ 24:46-47
khrīṣṭenetthaṁ mṛtiyātanā bhoktavyā tṛtīyadine ca śmaśānādutthātavyañceti lipirasti; tannāmnā yirūśālamamārabhya sarvvadeśe manaḥparāvarttanasya pāpamocanasya ca susaṁvādaḥ pracārayitavyaḥ
חקרו lūkaḥ 24:46-47
5
lūkaḥ 24:2-3
kintu śmaśānadvārāt pāṣāṇamapasāritaṁ dṛṣṭvā tāḥ praviśya prabho rdehamaprāpya
חקרו lūkaḥ 24:2-3
בית
כתבי הקודש
תוכניות
קטעי וידאו