1
मारकुस 15:34
Sanskrit New Testament (BSI)
तृतीये प्रहरे येशुः उच्चस्वरैः अवदत्, ”एलोई! एलोई! लमा सबकतानी!” अस्य अर्थर्ः अस्ति, ”मत्प्रभो! मत्प्रभो! कस्मात् मां परित्यक्तवान् असि।”
Compare
Avasta मारकुस 15:34
2
मारकुस 15:39
शतपतिः येशोः सम्मुखे स्थितः आसीत्। सः आश्चर्येन सह इदम् उक्तवान्, “नूनम् एव अयम् ईशपुत्रः आसीत्।”
Avasta मारकुस 15:39
3
मारकुस 15:38
तदा मन्दिरस्य महान् पटः ऊर्ध्वात् अधं यावत् विदीर्णः सन् सद्यः द्विखण्डताम् अभवत्।
Avasta मारकुस 15:38
4
मारकुस 15:37
तदा येशुः प्रोच्चं रवं समुच्चार्य दिवंगतः।
Avasta मारकुस 15:37
5
मारकुस 15:33
आ मध्याह्नात् तृतीयं प्रहरं यावत् भूतले तिमिरः आच्छादितः आसीत्
Avasta मारकुस 15:33
6
मारकुस 15:15
तदा पिलातुसः तेषाम् अभीप्सितं कर्तुम् निश्चितवान्। तेषाम् इच्छानुसारं सः बराब्बसम् अमोचयत् येशुं कशाघातैः ताडयितुम् आदिश्य क्रूसम् आरोपणाय सैनिकानाम् हस्तेषु असमर्पयत्।
Avasta मारकुस 15:15
Home
Bible
Plans
Videos