1
मारकुस 11:24
Sanskrit New Testament (BSI)
अतः अहं युष्मान् ब्रवीमि यूयं प्रार्थनायां यत् वस्तु याचध्वे, बुध्यध्वम्, लब्धं, तद् वः दास्यते च।
Compare
Avasta मारकुस 11:24
2
मारकुस 11:23
अहं युष्मान् ब्रवीमि, यः कश्चित् इमं पर्वतं कथयेत्, यत् त्वम् उत्पत्य अस्मिन् महोदधौ निपत। मनसि सन्देहं त्यक्त्वा यदि विश्वसेत् तेन प्रोक्तं तदवश्यं भविष्यति, तर्हि तस्य कृते तत् तथैव सम्भविष्यति।
Avasta मारकुस 11:23
3
मारकुस 11:25
प्रार्थनायां यदा यूयं वर्तध्वे, तर्हि यं प्रति युष्माकं मनसि वृत्तिविरुद्धा यदि वर्तते, तं क्षमध्वं, येन स्वर्गस्थः युष्माकं पिता अपि युष्माकम् अखिलदोषान् क्षमिष्यति।”
Avasta मारकुस 11:25
4
मारकुस 11:22
येशुः तान् अवदत्, “युष्माभिः प्रभौ विश्वासः कर्तव्यः।
Avasta मारकुस 11:22
5
मारकुस 11:17
जनान् शिक्षयन् अवदत्, “किम् इदम् न लिखितम् - मम गृहं सर्वराष्ट्राणां प्रार्थनागृहम् स्थास्यति। परन्तु युष्माभिः इदं दस्युगह्वरः निर्मितोस्ति।”
Avasta मारकुस 11:17
6
मारकुस 11:9
येशोः अग्रे, पश्चात् च गच्छन्तः अनेके मानवाः उच्चस्वरेण उवाद, “जयतु असौ
Avasta मारकुस 11:9
7
मारकुस 11:10
सः धन्यो यः प्रभोः नामतः आयाति! अस्मत्पितुः दाऊदस्य राज्यं, यत् इह आगामि वर्तते, तत् धन्यं विद्यते। स्वर्गलोके जयध्वनिः स्यात्।” ततः सः येरुसलेमं गत्वा मन्दिरम् अविशत्।
Avasta मारकुस 11:10
Home
Bible
Plans
Videos