Logo de YouVersion
Icono de búsqueda

मथिः 7:3-4

मथिः 7:3-4 SAN-DN

अपरञ्च निजनयने या नासा विद्यते, ताम् अनालोच्य तव सहजस्य लोचने यत् तृणम् आस्ते, तदेव कुतो वीक्षसे? तव निजलोचने नासायां विद्यमानायां, हे भ्रातः, तव नयनात् तृणं बहिष्यर्तुं अनुजानीहि, कथामेतां निजसहजाय कथं कथयितुं शक्नोषि?

Planes de lectura y devocionales gratis relacionados con मथिः 7:3-4