Logo de YouVersion
Icono de búsqueda

मथिः 6:14

मथिः 6:14 SAN-DN

यदि यूयम् अन्येषाम् अपराधान् क्षमध्वे तर्हि युष्माकं स्वर्गस्थपितापि युष्मान् क्षमिष्यते

Imágenes del versículo para मथिः 6:14

मथिः 6:14 - यदि यूयम् अन्येषाम् अपराधान् क्षमध्वे तर्हि युष्माकं स्वर्गस्थपितापि युष्मान् क्षमिष्यतेमथिः 6:14 - यदि यूयम् अन्येषाम् अपराधान् क्षमध्वे तर्हि युष्माकं स्वर्गस्थपितापि युष्मान् क्षमिष्यतेमथिः 6:14 - यदि यूयम् अन्येषाम् अपराधान् क्षमध्वे तर्हि युष्माकं स्वर्गस्थपितापि युष्मान् क्षमिष्यते

Planes de lectura y devocionales gratis relacionados con मथिः 6:14