मारकुस 5:35-36

मारकुस 5:35-36 SANSKBSI

तस्‍मिन्‌ एवं कथिते एव सभागृहस्‍य अधिकारिणः तत्र समागताः, अवदन्‌ च, “भवत्‍पुत्री दिवंगता अतः किमर्थम्‌ गुरवे अधिकं कष्‍टं दत्रे?” तत्‌ श्रुत्‍वा येशुः सभागेहस्‍य अधिकारिणम्‌ उक्‍तवान्‌, “मा बिभीहि, त्‍वं विश्‍वासं केवलम्‌ विधेहि।”