मारकुस 4:39-40

मारकुस 4:39-40 SANSKBSI

ततो विहाय निद्रां सः वायुम्‌ उच्‍चैः अतर्जयत्‌, जलधिं जगाद “शान्‍तः स्‍यात्‌ तथा सुस्‍थिरो भव।” वायुः शशाम, शान्‍तिः विष्‍वक्‌ व्‍यराजत। ततः शिष्‍यान्‌ अवदत्‌, “कथं यूयम्‌ इत्‍थं बिभीत? कथम्‌ अद्‌यापि युष्‍माकं मानसे विश्‍वासः न विद्‌यते?”