YouVersion Logo
Search Icon

प्रेरिता 5:3-5

प्रेरिता 5:3-5 SANSKBSI

पतरसः सर्वम्‌ ज्ञात्‍वा अवदत्‌ - “अनन्‍याह! किमर्थम्‌ दुष्‍टात्‍मा तव हृदयस्‍य स्‍वामी अभवत्‌, यत्‌ त्‍वं पवित्रात्‍मानम्‌ असत्‍यं वक्‍त्‍वा क्षेत्रस्‍य मूल्‍यस्‍य अर्धम्‌ न ददासि? विक्रयपूर्वम्‌ किं इदं क्षेत्रं तव स्‍वामीत्‍वे न आसीत्‌? पश्‍चादपि किं तस्‍य मूल्‍यं, तव नासीत्‌? ईदृशं निन्‍दनीयं कार्यम्‌ कर्तुम्‌ बुद्धिः तव हृदये कथम्‌ अभवत? त्‍वं जनान्‌ प्रति नहि, अपितु परमेश्‍वरं प्रति असत्‍यं अकथयः।” अनन्‍याहः इदं कथनं श्रुत्‍वा अपतत्‌ अभ्रियत च। श्रोतारः भयभीताः संजाताः।