YouVersion Logo
Search Icon

प्रेरिता 19

19
इफिसुसे योहनजलसंस्‍कारदातुः शिष्‍याः
1यदा अपुल्‍लोसः कुरिन्‍थुसनगरे आसीत्‌, पौलुसः अन्‍तःप्रदेशानां भ्रमणं समाप्‍य इफिसुसम्‌ आगतवान्‌। तत्र तस्‍मै केचित्‌ शिष्‍याः प्राप्‍ताः। 2सः तान्‌ अपृच्‍छत्‌, किं विश्‍वासग्रहणसमये भवद्‌भ्‍यः पवित्रात्‍मा प्राप्‍तः? ते अवदन्‌ “अस्‍माभिः इदमपि न श्रुतम्‌ यत्‌ पवित्रात्‍मा अस्‍ति।” 3पौलुसः तान्‌ पुनः अपृच्‍छत्‌, “अस्‍यां परिस्‍थितौ भवद्‌भ्‍यः कस्‍य जलसंस्‍कारः प्राप्‍तः?” ते प्रत्‍युत्तरे अवदन्‌, “योहनस्‍य जलसंस्‍कारम्‌” 4पौलुसेन कथितम्‌, “योहनेन पश्‍चात्तापस्‍य जलसंस्‍कारः दीयते स्‍म। सः शिष्‍यान्‌ अकथयत्‌, भवद्‌भिः मम पश्‍चात्‌ आगन्‍तरि, येशौ विश्‍वासः कर्तव्‍यः। 5इदं श्रुत्‍वा ते प्रभोः येशोः नाम्‍नि जलसंस्‍कारं गृहीतवन्‍तः। 6-7पौलुसः यदा तेषु हस्‍तम्‌ अस्‍थापयत्‌, तदा पवित्रात्‍मा तेषु अवतरत्‌, ते विभिन्‍नभाषायां भविष्‍यवाणीं कुर्वन्‍ति स्‍म। सर्वे मिलित्‍वा प्रायशः द्वादशः पुरुषाः आसन्‌।
इफिसुसस्‍य कलीसियायाः विकासः
8पौलुसः त्रयमासपर्यन्‍तं सभागृहं गच्‍छति स्‍म। सः परमेश्‍वरस्‍य राज्‍यस्‍य विषये निस्‍संकोचेन कथयित्‍वा यहूदिनः बोधयति स्‍म। 9परन्‍तु तेषु केचित्‌ जनाः हठधर्मिनः आसन्‌। ते न केवलम्‌ अविश्‍वासिनः अतिष्‍ठन्‌, परन्‍तु सर्वेषां समक्षे पन्‍थं निन्‍दितवन्‍तः। अतः पौलुसः तैः सह संबंधविच्‍छेदं कृत्‍वा स्‍वशिष्‍यान्‌ तत्रतः पृथकान्‌ कृतवान्‌। सः प्रतिदिनं तुरन्‍नुसस्‍य पाठशालायां धर्मशिक्षां ददाति स्‍म। 10अयं क्रमः वर्षद्वयपर्यन्‍तं चलितः, इत्‍थम्‌ आसियाप्रदेशस्‍य निवासिनः, यहूदिनः युनानिनः वा सर्वे प्रभोः वचनम्‌ अशृण्‍वन्‌। 11परमेश्‍वरः पौलुसेन असाधारणचमत्‍कारान्‌ प्रदर्शयति स्‍म। 12यदा जनाः तस्‍य शरीरस्‍य वस्‍त्रखण्‍डं, गात्रमार्जनीं च रोगिनाम्‌ शरीरे उपस्‍थापयन्‍ति स्‍म, तदा रोगिनः, निरोगाः अभवन्‌, दुष्‍टात्‍मानः तेषां शरीरेभ्‍यः निर्गच्‍छन्‍ति स्‍म।
स्‍किवासस्‍य सप्‍तपुत्राः
13केचित्‌ परिभ्रामिनः यहूदिनः भूतसाधकाः अपि अपदूतग्रस्‍तेषु प्रभोः येशोः नाम्‍नः उच्‍चारणकर्तुम्‌ प्रयासं कृतवन्‍तः। ते एवं वदन्‍ति स्‍म, “पौलुसः यस्‍य प्रचारं करोति, त्‍वां तस्‍य एव येशोः शपथः।” 14महापुरोहितस्‍किवासस्‍य सप्‍तपुत्राः अपि इदं कार्यम्‌ कुर्वन्‍ति स्‍म। 15एकस्‍मिन्‌ अवसरे अपदूतः प्रत्‍युत्तरे अवदत्‌, “मया येशुः ज्ञातः, पौलुसः कः अस्‍ति इदमपि ज्ञातम्‌, परन्‍तु यूयं के स्‍थ?” 16यः मनुष्‍यः अपदूतेन गृहीतः आसीत्‌, सः उत्‌प्‍लुत्‍य सर्वान्‌ अपातयत्‌। तेषाम्‌ ईदृशी दुर्गतिः अभवत्‌ यत्‌ ते नग्‍नाः भूत्‍वा तस्‍मात्‌ गृहात्‌ निर्गच्‍छन्‌।
17इफिसुसस्‍य निवासिनः, यहूदिनः, यूनानिनः वा सर्वे इमां घटनां जानीतवन्‍तः। सर्वेषां उपरि भयम्‌ अभवत्‌, इत्‍थं प्रभोः येशोः नाम्‍नि श्रद्धा अवर्धत।
18विश्‍वासिषु अपि बहवः जनाः आगत्‍य सर्वेषां समक्षे स्‍वीकृतवन्‍तः यत्‌ तैः मंत्रतंत्रस्‍य प्रयोगः कृतः। 19अनेकाः ऐन्‍द्रजालिकाः स्‍वपुस्‍तकानि आनीय सर्वेषां समक्षे अदाहयन्‌। पुस्‍तकानां मूल्‍यं पन्न्‍चाशतसहस्राणि रजतस्‍य मुद्राणि आसीत्‌।
20इत्‍थम्‌ प्रभोः वचनस्‍य प्रभावसामर्थ्‍यौ अवर्धेताम्‌।
इफिसुसे उपद्रवः
21आसां घटनानां पश्‍चात्‌ पौलुसः मकेदूनियायाः, यूनानस्‍य च भ्रमनं कुर्वन्‌ येरुसलेमं गन्‍तुं निश्‍चितवान्‌। तेन कथितम्‌, “तत्र गमनस्‍य पश्‍चात्‌ मया रोमः अपि द्रष्‍टव्‍यः।” 22सः सहयोगिषु द्वौ, तिमोथीम्‌ एरस्‍तुसं च मकेदूनियां प्रेषितवान, परन्‍तु स्‍वयं किन्न्‍चित्‌ कालाधिकम्‌ आसियायाम्‌ अतिष्‍ठत्‌।
23तस्‍मिन्‌ समये पन्‍थस्‍य कारणात्‌ एकः महोपद्रवः अभवत्‌। 24देमेत्रियुसः नाम स्‍वर्णकारः अरतिमिसदेव्‍याः मंदिरस्‍य स्‍वर्णमयीप्रतिमाः निर्मायित्‍वा वास्‍तुकारेभ्‍यः अनेकानि कार्याणि दापयति स्‍म। 25सः इमान्‌ कारीगरान्‌, अस्‍य व्‍यवसायस्‍य अन्‍यकारीगरान्‌ च एकत्रीकृत्‍य अवदत्‌, “भ्रातरः! भवन्‍तः जानन्‍ति यत्‌ अस्‍मिन्‌ व्‍यवसाये अस्‍माकं उत्तमा स्‍थितिः निर्भरास्‍ति। 26परन्‍तु भवन्‍तः पश्‍यन्‍ति, शृण्‍वन्‍ति च यत्‌ पौलुसेन न केवलं इफिसुसनगरे, परन्‍तु प्रायः समस्‍त आसियायाम्‌ अनेकजनान्‌ अवगत्‍वा मतिभ्रष्‍टान्‌ कृतः अस्‍ति। तस्‍य अनुसारेण हस्‍तनिर्मिताः देवताः, देवताः न सन्‍ति। 27अनेन इयम्‌ आशंका जाता यत्‌ न केवलम्‌ अस्‍माकं व्‍यवसायस्‍य प्रतिष्‍ठा समाप्‍ता भविष्‍यति, परन्‍तु महत्‍याः देव्‍याः मन्‍दिरस्‍य महत्‍वः नष्‍टः भविष्‍यति। यस्‍याः देव्‍याः पूजां समस्‍तआसिया समस्‍तसंसारश्‍च करोति, तस्‍या ऐश्‍वर्यः शीघ्रः नष्‍टः भविष्‍यति।” 28ते इदं श्रुत्‍वा क्रुद्धाः भूत्‍वा, उच्‍चैः स्‍वरैः अवदन्‌ - “इफिसियानाम्‌ अरतिमिसदेव्‍यै जयः।” 29समस्‍तनगरे संकुलः अभवत्‌। ते मकेदूनियायाः निवासिनौ गायुसारिस्‍तखु्रर्सौ आकृष्‍य नीतवन्‍तः। तौ पौलुसस्‍य सहयात्रिणौ अपि आस्‍ताम्‌। सर्वे मिलित्‍वा नाट्‌यशालां प्रति अधावन्‌। 30पौलुसः तस्‍यां सभायां गन्‍तुम्‌ इच्‍छति स्‍म, वरन्‌ शिष्‍यैः निषिद्धः। 31आसियायाः केचित्‌ अधिकारिणः पौलुसस्‍य मित्राणि आसन्‌। पौलुसः तैः मित्रैः अपि तत्र न गन्‍तुं निवेदितः।
32सभायां कोलाहलः सर्वत्रासीत्‌। कश्‍चित्‌ किंचित्‌ वदति स्‍म कश्‍चित्‌ अन्‍यकिंचित्‌ वदति स्‍म; यतः अधिकांशजनाः इदमपि न जानन्‍ति स्‍म यत्‌ ते तत्र किमर्थम्‌ एकत्रीभूताः सन्‍ति। 33संकुलेषु केचित्‌ यहूदिनः सिकन्‍दरं बोधयित्‍वा पुरः अकुर्वन्‌। अस्‍य कारणम्‌ आसीत्‌ यत्‌ तेषाम्‌ उपरि अपि अभियोगः न भवेत्‌। सिकन्‍दरः हस्‍तेन इंगितवान्‌ यत्‌ सः जनान्‌ सम्‍बोधितुम्‌ इच्‍छति; 34परन्‍तु जनाः ज्ञातवन्‍तः यत्‌ सः यहूदी अस्‍ति, पुनः तारस्‍वरैः द्वौहोरापर्यन्‍तम्‌ अवदन्‌ - “इफिसियानाम्‌ अरतिमिसदेवी महती अस्‍ति।” 35नगरस्‍य प्रशासकेन समूहस्‍य नियंत्रणस्‍य पश्‍चात्‌ कथितम्‌, “इफिससस्‍य सज्‍जनाः! कः मनुष्‍यः इदं न जानन्‍ति यत्‌ इफिसुसनगरं महतीदेव्‍याः अरतिमिसमन्‍दिरस्‍य, तथा आकाशात्‌ पतिता तस्‍याः मूर्त्‍याः च संरक्षकः विद्यते। 36इदं कथनं निर्विवादमस्‍ति, अतः भवद्‌भिः शान्‍ताः भवितव्‍याः, सुविचारेण विना किन्न्‍चत्‌ अपि न कर्तव्‍यम्‌। 37भवद्‌भिः यौ जनौ आनीतौ, ताभ्‍यां न तु मन्‍दिरम्‌ अपवित्रम्‌ कृतम्‌, न वा भवतां देव्‍याः निन्‍दा।
38यदि देमेत्रियुसस्‍य तस्‍य वास्‍तुकाराणां केनचित्‌ सह कोऽपि परिदेवः अस्‍ति, तदा न्‍यायालयः उद्‌घाटितः अस्‍ति, उपराज्‍यपालः अपि विद्यमानः अस्‍ति। उभौ पक्षौ परस्‍परम्‌ अभियोगं कुर्याताम्‌। 39यदि भवन्‍तः अधिकम्‌ इच्‍छेयुः तदा वैधसभायाम्‌ अस्‍मिन्‌ विषये विचारः भविष्‍यति। 40अद्यस्‍य उपद्रवकारणात्‌ अस्‍माकम्‌ उपरि अभियोगः भवितुं शक्‍नोति, यतः वयम्‌ अस्‍य उपद्रवस्‍य किमपि उचितकारणं वक्‍तुम्‌ असमर्थाः।” 41तेन एतावत्‌ एव उक्‍त्‍वा सभा विसर्जिता।

Highlight

Share

Copy

None

Want to have your highlights saved across all your devices? Sign up or sign in