प्रेरिता 18
18
कुरिन्थुसस्य कलीसियायाः स्थापना
1अस्य पश्चात् पौलुसः अथेनेनगरं मुन्न्चयित्वा कुरिन्थुसनगरम् आगतः, 2यत्र अक्विला नाम यहूदिना सह तस्य मेलमभवत्। तस्य जन्मः पोंतुसप्रदेशे अभवत्। सः स्व पत्न्या प्रिस्किल्ल्या सह ईटलीदेशात् आगतः आसीत्, यतः सम्राजा क्लौदियुसेन आदेशः निर्गतः आसीत् यत् सर्वे यहूदिनः रोमनगरात् बहिः गच्छेयुः। पौलुसः तं दम्पतिं द्रष्टुम् अगच्छत्, 3तत्र ताभ्यां सह अनिवसत् कार्यम् कर्तुर्म् च आरब्धवान् यतः ते समानव्यवसायं करोति स्म, ते पटमंडपानां निर्मातारः आसन्। 4पौलुसः प्रति विश्रामदिवसे सभागृहे वदति स्म, यहूदिनः यूनानिनश्च बोधयति स्म।
5यदा तिमोथीसीलासौ च मकेदूनियायाः आगच्छताम्, तदा पौलुसः वचनस्य प्रचाराय स्व पूर्णसमयम् अयच्छत्, यहूदिभ्यः अस्य प्रमाणं ददाति स्म, यत् येशुः एव मसीहः अस्ति। 6-7परन्तु जनानाम् विरोधे सः स्ववस्त्रं विदीर्य तान् अवदत्, “युष्माकम् रक्तं युस्माकम् एव मस्तकेषु पतेत्! मम शुद्धम् अन्तःकरणम् अस्ति। इदानीम् अहम् अयहूदिनां मध्ये गमिष्यामि।” सः सभागृहं मुन्न्चयित्वा तत्रतः अगच्छत्, तितियुसयुस्तसः नाम ईश्वरभक्तः आगच्छत्, यस्य गृहं सभागृहेण सह संलग्नमासीत्। 8सभागृहस्य अध्यक्षः क्रिस्पुसः परिवारेन सह प्रभौ विश्वासमकरोत्। बहवः कुरिन्थिनः अपि पौलुसस्य वचनं श्रुत्वा जलसंस्कारं गृहीतवन्तः। 9एकस्यां रात्रौ प्रभुना पौलुसः कथितः, “मा बिभीहि, निरन्तरं वद, तूष्णीं मा भव। 10अहं त्वया सह अस्मि। कोऽपि त्वयि हस्तं स्थापयित्वा तव क्षतिं कर्तुम् न शक्ष्यति, यतः अस्मिन् नगरे बहवः जनाः स्वकीयाः सन्ति।” 11पौलुसः जनेभ्यः परमेश्वरस्य वचनं श्रावयन् सार्धं एकवर्षम् यावत् तत्र अनिवसत्।
रोमनोच्चाधिकारी गल्लियोः
12यदा गल्लियोः यूनानदेशस्य उपप्रान्तपतिः आसीत्, सर्वे यहूदिनः मिलित्वा पौलुसं बन्धनाय आगतवन्तः। तं न्यायालयं नीत्वा ते इत्थम् अवदन्, 13-14“अयं जनं परमेश्वरस्य ईदृशीं पूजापद्धतिं शिक्षयति, या व्यवस्थायाः विरुद्धा।” पौलुसः स्वपक्षे वक्तुकामः एव आसीत् तत्क्षणमेव गल्लियोः यहूदिनः अवदत्, हे यहूदिनः! यदि अयम् अन्यायस्य, अपराधस्य वा विषयः अभविष्यत् तदा अहम् अवश्यमेव युष्माकं वचनं अश्रोष्यम्। 15परन्तु अयं वाद-विवादः शब्दैः, नामभिः युष्माकं व्यवस्थया सह संबंधितः अस्ति। अयं विषयः तु युष्माकमेव अस्ति। अहम् ईदृशस्य विवादस्य न्यायकर्तुम् न इच्छामि। 16अतएव सः तान् सर्वान् न्यायालयात् बहिः अप्रेषयत्।
17तदा सर्वे यहूदिनः सभागृहस्य अध्यक्षं सोस्थेनेसं धृत्वा न्यायालयस्य पुरतः एव अताडयन्, किन्तु गल्लियोः अस्मिन् विषये किमपि न अवदत्।
अंताकियायां पौलुसस्य पुनरागमनम्
18पौलुसः किन्न्चितकालं यावत् कुरिन्थुसे अतिष्ठत्। तदा पुनः भ्रातृभ्यः स्वसृभ्यश्च आज्ञां गृहीत्वा प्रिसिल्लाक्विलाभ्याम् सह जलमार्गेण सीरियादेशं गतवान्। कस्यचित् व्रतस्य कारणात् किंख्रेअये शिरमुण्डनम् अकारयत्।
19यदा ते इफिसुसम् आगतवन्तः, पौलुसः तौ तत्र एव मुन्न्चितवान्। तत्पश्चात् सभागृहं गत्वा यहूदिभ्यः सह विचारविमर्शम् कृतवान्। 20तैः सः निवेदितः यत् किन्न्चितकालम् अधिकं तत्र तिष्ठेत्, परन्तु पौलुसः न स्वीकृत्य, अकथयत्, “यदि परमेश्वरस्य इच्छा भविष्यति, अहं पुनः भवतां समक्षे आगमिष्यामि।” सः इफिसुसात् जलमार्गेण 21कैसरियां नौकाश्रयम् आगच्छत्।
22तत्रतः सः कलीसियायाः अभिवादनं कर्तुम् येरुसलेमम् अगच्छत्, तत्पश्चात् अंताखियाम् आगच्छत्।
तृतीयायाः प्रचारयात्रायाः आरम्भः
23पौलुसः किन्न्चितकालं यावत् तत्र अतिष्ठत्। तदा पुनः आज्ञां गृहीत्वा सः गलातियायाः, तत्पश्चात् फ्रूगियायाः भ्रमणं कुर्वन् सर्वशिष्यान् विश्वासे दृढ़ान् करोति स्म।
24तस्मिन् समये अपुल्लोसः नाम एकः यहूदी इफिसुसनगरम् आगतवान्। तस्य जन्मः सिकन्दरियायाम् अभवत्। सः शक्तिशाली वक्ता, धर्मग्रन्थस्य पंडितः च आसीत्। 25तस्मै प्रभोः मार्गस्य शिक्षा प्राप्ता आसीत्। सः उत्साहेन सह वदति स्म, येशोः विषये उचितशिक्षां शिक्षयति स्म, यद्यपि सः केवलं योहनस्य जलसंस्कारं जानाति स्म। 26सः सभागृहे निस्संकोचेन वदति स्म। प्रिसिल्लाक्विलौ च तस्य शिक्षां श्रवणस्य पश्चात्, स्वेन सह नीत्वा, अधिकविस्तारेण सह तम् परमेश्वरस्य मार्गम् अश्रावयताम्।
27यदा अपुल्लोसः समुद्रम् लंघयित्वा यूनानदेशम् अखैयां गन्तुम् ऐच्छत्, तदा भ्रातरः तं प्रोत्साहनं दत्वा, शिष्यानां नाम्नि पत्रं दत्वा तस्य स्वागतं कर्तुम् निवेदितवन्तः। तस्मिन् तत्र आगते सति तेन, विश्वासिभ्यः परमेश्वरस्य कृपया अधिकाधिकः लाभः अभवत्, 28यतः सः अकाट्यतर्कैः यहूदिनाम् खंडनं करोति स्म, सर्वेषां समक्षे धर्मग्रन्थस्य आधारे तेन प्रमाणितं कृतम् यत् येशुः एव मसीहः अस्ति।
Currently Selected:
प्रेरिता 18: SANSKBSI
Highlight
Share
Copy

Want to have your highlights saved across all your devices? Sign up or sign in
Sanskrit New Testament
Copyright © 2015 by The Bible Society of India
Used by permission. All rights reserved worldwide.