प्रेरिता 16
16
पौलुसः दिरबेनगरं तथा लुस्त्रानगरम् अपि आगच्छत्
1तत्र तिमोथी इतिनाम एकः शिष्यः आसीत्, यः ईसाईयहूदीमातुः युनानीपितुः पुत्रश्च आसीत्। 2लुस्त्रायाः इकोनियुमस्य भ्रातृषु तस्य ख्यातिः आसीत्। 3पौलुसः इच्छति स्म यत् सः यात्रायां तस्य सहयोगी भवेत्। तस्य प्रदेशस्य यहूदिनां कारणात्, सः तिमोथिनः लिंगाग्रचर्मछेदनम् अकारयत्, कारणमासीत् सर्वे जानन्ति स्म यत् तस्य पिता यूनानी अस्ति। 4तौ नगरं नगरं गत्वा येरुसलेमनगरे, प्रेरितैः धर्मवृद्धैः च कृतनिर्णयम् अश्रावयताम्, तस्य पालनस्य आदेशम् अदत्ताम्।
5ईदृशः कलीसियानां विश्वासः दृढ़ः भवन् तेषां संख्या अपि प्रतिदिनं वर्धते स्म।
त्रोआसनगरे पौलुसाय दर्शनम्
6पवित्रात्मा पौलुसं, सीलासं, तिमोथिनं च आसियाप्रदेशे वचनस्य प्रचारं कर्तुम् निषेधितवान्, अतः ते फ्रुगियायाः तथा गलातियायाः प्रदेशानाम् च भ्रमणं कृतवन्तः। 7मुसियाप्रदेशस्य सीमान्ते आगत्य तौ विसुनियां गन्तुम् उपकल्पनं कृतवन्तः; परन्तु येशोः मसीहस्य आत्मा अनुमतिं न अददात्। 8अतः ते मुसियां लंघयित्वा त्रोआसम् आगच्छताम्।
9तत्र पौलुसेन रात्रौ एकं दिव्यं दर्शनं दृष्टम् - एकः मकिदुनियायाः निवासी तस्य अग्रे स्थित्वा निवेदनं कुर्वन् आसीत्, “भवान् समुद्रं लंघयित्वा मकेदूनियाम् आगच्छतु, अस्माकं सहायतां करोतु च।” 10अस्य दर्शनस्य पश्चात् आवाम् इदं ज्ञात्वा शीघ्रमेव मकिदूनियां गन्तुम् इच्छुकौ अभवताम्, यत् आवाम् अजानीव परमेश्वरः तेषां मध्ये शुभसमाचारं श्रावयितुम् आवाम् आह्वयति।
यूरोपे पौलुसस्य आगमनम्
11त्रोअसात् चलित्वा नावि समुथ्राकेनगरं यावत् आगच्छाव। इतरेद्युः नेआपोलिसं, 12तत्रतः फिलिप्पीम् आगच्छाव। फिलिप्पी, मकिदूनियाप्रान्तस्य मुख्यनगरं, रोमनोपनिवेशः च आसीत्। आवाम् किन्न्चित् दिनानि यावत् तत्र आस्व। 13विश्रामदिवसे इदं मत्वा नगरस्य बहिः नद्याः तटे आगच्छाव यत् तत्र किमपि प्रार्थनागृहं भविष्यति। आवाम् उपविश्य एकत्रीभूताभिः नारीभिः सह वार्ताम् अकुर्व। 14उपस्थितमहिलासु एकायाः नाम लुदिया आसीत्। सा थुआतीरायाः नगर्याः आसीत्, सा नीललोहितानां वस्त्राणां व्यापारं करोति स्म, परमेश्वरं प्रति तस्याः महतीश्रद्धा आसीत्। प्रभुना तस्याः हृदयस्य द्वारम् उद्घाटितम्, तया पौलुसस्य शिक्षा स्वीकृता। 15परिवारेण सह जलसंस्कारग्रहणपश्चात् सा आवाम् निवेदवती चेत् भवन्तौ स्वीकृतौ यत् मम, प्रभोः उपरि अति विश्वासः अस्ति, अतः मम गृहे आगच्छेताम्, तया आवाम् बाध्यौ कृतौ।
16आवाम् एकस्मिन् दिने प्रार्थनालयं गच्छन्तौ आस्व, सहसा अस्माभिः एका अल्पवयस्का परिचारिका प्राप्ता। सा भविष्यवक्तुः अपदूतस्य वशे आसीत्। भविष्यं कथयित्वा स्व स्वाभिभ्यः बहु अर्जयति स्म। 17सा आवयोः अनुगच्छन्ती तारस्वरेण वदति स्म, “इमौ नरौ सर्वोच्चपरमेश्वरस्य सेवकौ स्तः, भवतः मुक्त्या मार्गम् श्रावयतः च।” 18सा बहुनि दिनानि यावत् एवं वदति स्म। अन्ते पौलुसः पीड़ितः भूत्वा पृष्टं दृष्ट्वा तस्याः आत्मानं प्रति अवदत् - “अहं, त्वां येशुमसीहस्य नाम्नि अस्याः शरीरात् बहिः गन्तुम् आदेशं ददामि।” सः तत्क्षणमेव तस्याः शरीरात् बहिः आगतः।
19तस्याः स्वामिनः अपश्यन् यत् तेषां लाभस्य आशा समाप्ता, तदा ते पौलुससीलासौ गृहीत्वा न्यायकर्तॄणां समक्षे उपस्थितवन्तः, 20अवदन् च, इमौ अस्माकं नगरे अत्यधिकाम् अशान्तिं प्रचारयन्तौ, तौ यहूदिनौ स्तः, 21ईदृशीप्रथायाः प्रचारं कुरुतः, यस्याः अंगीकरणम् अस्मभ्यम् रोभिम्यः नोचितम्।” 22समूहः अपि तयोः विरोधे एकत्रीभूतः। न्यायकर्तारः तयोः वस्त्राणि विदीर्य तौ कशैः घातितुम् आदिष्टवन्तः। 23समूहस्य जनाः तौ कशैः ताडितवन्तः। काराध्यक्षं यत्नपूर्वकं रक्षितुम् आदेशं दत्वा, तौ कारागारे निक्षिप्तवन्तः। 24आदेशं प्राप्त्वा काराध्यक्षः तौ अन्तः बन्दीगृहे स्थापयित्वा तयोः पादान् काष्ठे बबन्ध।
पौलुससीलायसोः मुक्तिः
25मध्य रात्रौ पौलुससीलासौ प्रार्थनां कुर्वन्तौ परमेश्वरस्य स्तुतिं गायन्तौ आस्ताम्, अन्यकैदिनः शृण्वन्तः आसन्। 26सहसा वृहत् भूकम्पः अभवत्, बन्दीगृहस्य गृहमूलम् च अकम्पत। तस्मिन् एव क्षणे सर्वाणि द्वाराणि उद्घाटितानि। सर्वेषां कैदिनाम् बन्धनानि शिथिलाः अभवन्। 27काराध्यक्षः जागृतवान्, कारागारस्य द्वाराणि उद्घाटितानि दृष्ट्वा अवगच्छत् यत् अपराधिनौ पलायितवन्तौ, अतः स्व असिना आत्महत्यां कर्तुम् ऐच्छत्, 28परन्तु पौलुसः उच्चस्वरेण तम् अवदत्, “स्व हानिः न कर्तव्या आवाम् अत्र स्वः।”
29तदा दीपिकां नीत्वा सः अभ्यन्तरं धावयित्वा, वेपन् द्वयोः चरणयोः अपतत्। 30तेन तौ बहि नीत्वा कथितम्, “सज्जनौ! मुक्तिप्राप्तये मया किं करणीयम्?” 31तौ प्रत्युत्तरम् अदत्ताम्, “भवता प्रभौ येशौमसीहे आस्था करणीया, तदा भवते, भवतः कुटुम्बिनीभ्यः च मुक्तिः मिलिष्यति।” 32तदनन्तरं तौ काराध्यक्षेन सह परिवारस्य सर्वान् सदस्यान् परमेश्वरस्य वचनम् अश्रावयताम्। 33सः रात्रौ तत्क्षणमेव तौ नीत्वा तयोः वृणान् अप्रक्षालयत्। तदनन्तरं तेन सह परिवारस्य सर्वे सदस्याः जलसंस्कारम् अगृह्णन्। 34सः पौलुससीलासौ स्वगृहे आनयित्वा भोजनम् अकारयत्। तस्य परिवारस्य समस्ताः सदस्याः प्रफुल्लिताः आसन् अस्य कारणम् आसीत् परमेश्वरस्य उपरि तेषां पूर्णविश्वासः।
35दिने भविते सति न्यायकर्तारः पदाधिकारिणः तेषां मोचनस्य आदेशं दत्तवन्तः। 36काराध्यक्षः पौलुसम् इमं सन्देशम् अश्रावयत्, इदानीं “भवन्तौ कुशलपूर्वकं बहिः गच्छेताम्।” 37परन्तु पौलुसः पदाधिकारिणः अकथयत्, “आवाम् रोमननागरिकौ स्वः। आवयोः अभियोगं परीक्षणेन विना भवन्तः आवाम् सर्वेषां समक्षे कशैः ताडयित्वा बन्दीगृहे अस्थापयन्। इदानीं गुप्तरूपेण बहिः प्रेषयन्ति। इदं न भवितव्यम्। ते स्वयम् आगत्य आवाम् बहिः नयन्तु।” पदाधिकारिणः न्यायकर्तृणि इदं वचनम् अश्रावयन्। 38न्यायकर्तारः पौलुससीलासौ रोमनपुरवासिनः ज्ञात्वा अबिभयुः। 39ते आगत्य क्षमाम् अयाचन्। कारागारात् बहिः नीत्वा निवेदनम् अकुर्वन् यत् तौ यथाशीघ्रं नगरं मुन्न्चयित्वा गच्छेताम्। 40पौलुससीलासौ कारागारात् निर्गत्य लिदियायाः गृहम् आगच्छताम्। तौ भ्रातृभिः सह मिलित्वा तान् प्रोत्साहनं दत्वा तत्रतः आगच्छताम्।
Currently Selected:
प्रेरिता 16: SANSKBSI
Highlight
Share
Copy

Want to have your highlights saved across all your devices? Sign up or sign in
Sanskrit New Testament
Copyright © 2015 by The Bible Society of India
Used by permission. All rights reserved worldwide.