प्रेरिता 11:17-18
प्रेरिता 11:17-18 SANSKBSI
यदा परमेश्वरः तेभ्यः तत् एव वरदानम् अददात्, यत् अस्मभ्यम् प्रभौ येशौमसीहे विश्वासिभ्यः प्राप्तम्, तदा अहं कः आसम् यः परमेश्वरस्य विधाने अवरोधम् अकरिष्यम्?” तानि कथनानि श्रुत्वा ते शान्ताः भूत्वा परमेश्वरस्य स्तुतिम् अकुर्वन्, “परमेश्वरः अयहूदिभ्यः अपि इदमेव वरदानम् अददात्, यत् ते तं प्रति अभिमुखाः भूत्वा जीवनं प्राप्नुयुः।”