1
मार्कः 15:34
satyaveda.h| Sanskrit Bible (NT) in Velthuis Script
ततस्तृतीयप्रहरे यीशुरुच्चैरवदत् एली एली लामा शिवक्तनी अर्थाद् "हे मदीश मदीश त्वं पर्य्यत्याक्षीः कुतो हि मां?"
Compare
Explore मार्कः 15:34
2
मार्कः 15:39
कि न्च इत्थमुच्चैराहूय प्राणान् त्यजन्तं तं दृष्द्वा तद्रक्षणाय नियुक्तो यः सेनापतिरासीत् सोवदत् नरोयम् ईश्वरपुत्र इति सत्यम्।
Explore मार्कः 15:39
3
मार्कः 15:38
तदा मन्दिरस्य जवनिकोर्द्व्वादधःर्य्यन्ता विदीर्णा द्विखण्डाभूत्।
Explore मार्कः 15:38
4
मार्कः 15:37
अथ यीशुरुच्चैः समाहूय प्राणान् जहौ।
Explore मार्कः 15:37
5
मार्कः 15:33
अथ द्वितीययामात् तृतीययामं यावत् सर्व्वो देशः सान्धकारोभूत्।
Explore मार्कः 15:33
6
मार्कः 15:15
तदा पीलातः सर्व्वाल्लोकान् तोषयितुमिच्छन् बरब्बां मोचयित्वा यीशुं कशाभिः प्रहृत्य क्रुशे वेद्धुं तं समर्पयाम्बभूव।
Explore मार्कः 15:15
Home
Bible
Plans
Videos