1
mathiḥ 19:26
satyavēdaḥ| Sanskrit Bible (NT) in ISO Script
tadā sa tān dr̥ṣdvā kathayāmāsa, tat mānuṣāṇāmaśakyaṁ bhavati, kintvīśvarasya sarvvaṁ śakyam|
Compare
Explore mathiḥ 19:26
2
mathiḥ 19:6
atastau puna rna dvau tayōrēkāṅgatvaṁ jātaṁ, īśvarēṇa yacca samayujyata, manujō na tad bhindyāt|
Explore mathiḥ 19:6
3
mathiḥ 19:4-5
sa pratyuvāca, prathamam īśvarō naratvēna nārītvēna ca manujān sasarja, tasmāt kathitavān, mānuṣaḥ svapitarau parityajya svapatnyām āsakṣyatē, tau dvau janāvēkāṅgau bhaviṣyataḥ, kimētad yuṣmābhi rna paṭhitam?
Explore mathiḥ 19:4-5
4
mathiḥ 19:14
kintu yīśuruvāca, śiśavō madantikam āgacchantu, tān mā vārayata, ētādr̥śāṁ śiśūnāmēva svargarājyaṁ|
Explore mathiḥ 19:14
5
mathiḥ 19:30
kintu agrīyā anēkē janāḥ paścāt, paścātīyāścānēkē lōkā agrē bhaviṣyanti|
Explore mathiḥ 19:30
6
mathiḥ 19:29
anyacca yaḥ kaścit mama nāmakāraṇāt gr̥haṁ vā bhrātaraṁ vā bhaginīṁ vā pitaraṁ vā mātaraṁ vā jāyāṁ vā bālakaṁ vā bhūmiṁ parityajati, sa tēṣāṁ śataguṇaṁ lapsyatē, anantāyumō'dhikāritvañca prāpsyati|
Explore mathiḥ 19:29
7
mathiḥ 19:21
tatō yīśuravadat, yadi siddhō bhavituṁ vāñchasi, tarhi gatvā nijasarvvasvaṁ vikrīya daridrēbhyō vitara, tataḥ svargē vittaṁ lapsyasē; āgaccha, matpaścādvarttī ca bhava|
Explore mathiḥ 19:21
8
mathiḥ 19:17
tataḥ sa uvāca, māṁ paramaṁ kutō vadasi? vinēścaraṁ na kōpi paramaḥ, kintu yadyanantāyuḥ prāptuṁ vāñchasi, tarhyājñāḥ pālaya|
Explore mathiḥ 19:17
9
mathiḥ 19:24
punarapi yuṣmānahaṁ vadāmi, dhanināṁ svargarājyapravēśāt sūcīchidrēṇa mahāṅgagamanaṁ sukaraṁ|
Explore mathiḥ 19:24
10
mathiḥ 19:9
atō yuṣmānahaṁ vadāmi, vyabhicāraṁ vinā yō nijajāyāṁ tyajēt anyāñca vivahēt, sa paradārān gacchati; yaśca tyaktāṁ nārīṁ vivahati sōpi paradārēṣu ramatē|
Explore mathiḥ 19:9
11
mathiḥ 19:23
tadā yīśuḥ svaśiṣyān avadat, dhanināṁ svargarājyapravēśō mahāduṣkara iti yuṣmānahaṁ tathyaṁ vadāmi|
Explore mathiḥ 19:23
Home
Bible
Plans
Videos