1
2 tīmathiyaḥ 4:7
satyavēdaḥ| Sanskrit Bible (NT) in ISO Script
aham uttamayuddhaṁ kr̥tavān gantavyamārgasyāntaṁ yāvad dhāvitavān viśvāsañca rakṣitavān|
Compare
Explore 2 tīmathiyaḥ 4:7
2
2 tīmathiyaḥ 4:2
tvaṁ vākyaṁ ghōṣaya kālē'kālē cōtsukō bhava pūrṇayā sahiṣṇutayā śikṣayā ca lōkān prabōdhaya bhartsaya vinayasva ca|
Explore 2 tīmathiyaḥ 4:2
3
2 tīmathiyaḥ 4:3-4
yata ētādr̥śaḥ samaya āyāti yasmin lōkā yathārtham upadēśam asahyamānāḥ karṇakaṇḍūyanaviśiṣṭā bhūtvā nijābhilāṣāt śikṣakān saṁgrahīṣyanti satyamatācca śrōtrāṇi nivarttya vipathagāminō bhūtvōpākhyānēṣu pravarttiṣyantē
Explore 2 tīmathiyaḥ 4:3-4
4
2 tīmathiyaḥ 4:5
kintu tvaṁ sarvvaviṣayē prabuddhō bhava duḥkhabhōgaṁ svīkuru susaṁvādapracārakasya karmma sādhaya nijaparicaryyāṁ pūrṇatvēna kuru ca|
Explore 2 tīmathiyaḥ 4:5
5
2 tīmathiyaḥ 4:8
śēṣaṁ puṇyamukuṭaṁ madarthaṁ rakṣitaṁ vidyatē tacca tasmin mahādinē yathārthavicārakēṇa prabhunā mahyaṁ dāyiṣyatē kēvalaṁ mahyam iti nahi kintu yāvantō lōkāstasyāgamanam ākāṅkṣantē tēbhyaḥ sarvvēbhyō 'pi dāyiṣyatē|
Explore 2 tīmathiyaḥ 4:8
Home
Bible
Plans
Videos