1
प्रेरिताः 4:12
satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script
तद्भिन्नादपरात् कस्मादपि परित्राणं भवितुं न शक्नोति, येन त्राणं प्राप्येत भूमण्डलस्यलोकानां मध्ये तादृशं किमपि नाम नास्ति।
Compare
Explore प्रेरिताः 4:12
2
प्रेरिताः 4:31
इत्थं प्रार्थनया यत्र स्थाने ते सभायाम् आसन् तत् स्थानं प्राकम्पत; ततः सर्व्वे पवित्रेणात्मना परिपूर्णाः सन्त ईश्वरस्य कथाम् अक्षोभेण प्राचारयन्।
Explore प्रेरिताः 4:31
3
प्रेरिताः 4:29
हे परमेश्वर अधुना तेषां तर्जनं गर्जनञ्च शृणु
Explore प्रेरिताः 4:29
4
प्रेरिताः 4:11
निचेतृभि र्युष्माभिरयं यः प्रस्तरोऽवज्ञातोऽभवत् स प्रधानकोणस्य प्रस्तरोऽभवत्।
Explore प्रेरिताः 4:11
5
प्रेरिताः 4:13
तदा पितरयोहनोरेतादृशीम् अक्षेभतां दृष्ट्वा तावविद्वांसौ नीचलोकाविति बुद्ध्वा आश्चर्य्यम् अमन्यन्त तौ च यीशोः सङ्गिनौ जाताविति ज्ञातुम् अशक्नुवन्।
Explore प्रेरिताः 4:13
6
प्रेरिताः 4:32
अपरञ्च प्रत्ययकारिलोकसमूहा एकमनस एकचित्तीभूय स्थिताः। तेषां केपि निजसम्पत्तिं स्वीयां नाजानन् किन्तु तेषां सर्व्वाः सम्पत्त्यः साधारण्येन स्थिताः।
Explore प्रेरिताः 4:32
Home
Bible
Plans
Videos