1
प्रेरिताः 22:16
satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script
अतएव कुतो विलम्बसे? प्रभो र्नाम्ना प्रार्थ्य निजपापप्रक्षालनार्थं मज्जनाय समुत्तिष्ठ।
Compare
Explore प्रेरिताः 22:16
2
प्रेरिताः 22:14
ततः स मह्यं कथितवान् यथा त्वम् ईश्वरस्याभिप्रायं वेत्सि तस्य शुद्धसत्त्वजनस्य दर्शनं प्राप्य तस्य श्रीमुखस्य वाक्यं शृणोषि तन्निमित्तम् अस्माकं पूर्व्वपुरुषाणाम् ईश्वरस्त्वां मनोनीतं कृतवानं।
Explore प्रेरिताः 22:14
3
प्रेरिताः 22:15
यतो यद्यद् अद्राक्षीरश्रौषीश्च सर्व्वेषां मानवानां समीपे त्वं तेषां साक्षी भविष्यसि।
Explore प्रेरिताः 22:15
Home
Bible
Plans
Videos