1
प्रेरिताः 19:6
satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script
ततः पौलेन तेषां गात्रेषु करेऽर्पिते तेषामुपरि पवित्र आत्मावरूढवान्, तस्मात् ते नानादेशीया भाषा भविष्यत्कथाश्च कथितवन्तः।
Compare
Explore प्रेरिताः 19:6
2
प्रेरिताः 19:11-12
पौलेन च ईश्वर एतादृशान्यद्भुतानि कर्म्माणि कृतवान् यत् परिधेये गात्रमार्जनवस्त्रे वा तस्य देहात् पीडितलोकानाम् समीपम् आनीते ते निरामया जाता अपवित्रा भूताश्च तेभ्यो बहिर्गतवन्तः।
Explore प्रेरिताः 19:11-12
3
प्रेरिताः 19:15
कश्चिद् अपवित्रो भूतः प्रत्युदितवान्, यीशुं जानामि पौलञ्च परिचिनोमि किन्तु के यूयं?
Explore प्रेरिताः 19:15
Home
Bible
Plans
Videos