1
mArkaH 14:36
satyavEdaH| Sanskrit Bible (NT) in Cologne Script
aparamuditavAn hE pita rhE pitaH sarvvEM tvayA sAdhyaM, tatO hEtOrimaM kaMsaM mattO dUrIkuru, kintu tan mamEcchAtO na tavEcchAtO bhavatu|
Compare
Explore mArkaH 14:36
2
mArkaH 14:38
parIkSAyAM yathA na patatha tadarthaM sacEtanAH santaH prArthayadhvaM; mana udyuktamiti satyaM kintu vapurazaktikaM|
Explore mArkaH 14:38
3
mArkaH 14:9
ahaM yuSmabhyaM yathArthaM kathayAmi, jagatAM madhyE yatra yatra susaMvAdOyaM pracArayiSyatE tatra tatra yOSita EtasyAH smaraNArthaM tatkRtakarmmaitat pracArayiSyatE|
Explore mArkaH 14:9
4
mArkaH 14:34
nidhanakAlavat prANO mE'tIva daHkhamEti, yUyaM jAgratOtra sthAnE tiSThata|
Explore mArkaH 14:34
5
mArkaH 14:22
aparanjca tESAM bhOjanasamayE yIzuH pUpaM gRhItvEzvaraguNAn anukIrtya bhagktvA tEbhyO dattvA babhASE, Etad gRhItvA bhunjjIdhvam Etanmama vigraharUpaM|
Explore mArkaH 14:22
6
mArkaH 14:23-24
anantaraM sa kaMsaM gRhItvEzvarasya guNAn kIrttayitvA tEbhyO dadau, tatastE sarvvE papuH| aparaM sa tAnavAdId bahUnAM nimittaM pAtitaM mama navInaniyamarUpaM zONitamEtat|
Explore mArkaH 14:23-24
7
mArkaH 14:27
atha yIzustAnuvAca nizAyAmasyAM mayi yuSmAkaM sarvvESAM pratyUhO bhaviSyati yatO likhitamAstE yathA, mESANAM rakSakanjcAhaM prahariSyAmi vai tataH| mESANAM nivahO nUnaM pravikIrNO bhaviSyati|
Explore mArkaH 14:27
8
mArkaH 14:42
uttiSThata, vayaM vrajAmO yO janO mAM parapANiSu samarpayiSyatE pazyata sa samIpamAyAtaH|
Explore mArkaH 14:42
9
mArkaH 14:30
tatO yIzuruktAvAn ahaM tubhyaM tathyaM kathayAmi, kSaNAdAyAmadya kukkuTasya dvitIyavAraravaNAt pUrvvaM tvaM vAratrayaM mAmapahnOSyasE|
Explore mArkaH 14:30
Home
Bible
Plans
Videos