tadA zaitAn tamuccaM parvvataM nItvA nimiSaikamadhyE jagataH sarvvarAjyAni darzitavAn|
pazcAt tamavAdIt sarvvam Etad vibhavaM pratApanjca tubhyaM dAsyAmi tan mayi samarpitamAstE yaM prati mamEcchA jAyatE tasmai dAtuM zaknOmi,
tvaM cEnmAM bhajasE tarhi sarvvamEtat tavaiva bhaviSyati|
tadA yIzustaM pratyuktavAn dUrI bhava zaitAn lipirAstE, nijaM prabhuM paramEzvaraM bhajasva kEvalaM tamEva sEvasva ca|