1
प्रेरिता 19:6-7
Sanskrit New Testament (BSI)
पौलुसः यदा तेषु हस्तम् अस्थापयत्, तदा पवित्रात्मा तेषु अवतरत्, ते विभिन्नभाषायां भविष्यवाणीं कुर्वन्ति स्म। सर्वे मिलित्वा प्रायशः द्वादशः पुरुषाः आसन्।
Compare
Explore प्रेरिता 19:6-7
2
प्रेरिता 19:11-12
परमेश्वरः पौलुसेन असाधारणचमत्कारान् प्रदर्शयति स्म। यदा जनाः तस्य शरीरस्य वस्त्रखण्डं, गात्रमार्जनीं च रोगिनाम् शरीरे उपस्थापयन्ति स्म, तदा रोगिनः, निरोगाः अभवन्, दुष्टात्मानः तेषां शरीरेभ्यः निर्गच्छन्ति स्म।
Explore प्रेरिता 19:11-12
3
प्रेरिता 19:15
एकस्मिन् अवसरे अपदूतः प्रत्युत्तरे अवदत्, “मया येशुः ज्ञातः, पौलुसः कः अस्ति इदमपि ज्ञातम्, परन्तु यूयं के स्थ?”
Explore प्रेरिता 19:15
Home
Bible
Plans
Videos