1
प्रेरिता 17:27
Sanskrit New Testament (BSI)
अयम् एतदर्थम् अभवत् यत् मनुष्यैः परमेश्वरः अनुसंधानयितव्यः, तम् अन्वेषणं कुर्वन् संभवतः तम् प्राप्नुयुः, यद्यपि वास्तवे सः अस्मासु प्रत्येकात् दूरं नास्ति
Compare
Explore प्रेरिता 17:27
2
प्रेरिता 17:26
सः एकेन मूलपुरुषेण, मानवजात्याः सर्वराष्ट्रानाम् उत्पतिम् कृत्वा तान् समस्त संसारे अस्थापयत्। सः तेषाम् इतिहासस्य युगान्, तेषां क्षेत्राणां सीम्नः निर्धारितवान्।
Explore प्रेरिता 17:26
3
प्रेरिता 17:24
“यः परमेश्वरः विश्वं, तस्मिन् यत् किन्न्चितमपि अस्ति, निर्मितवान् य स्वर्गधरातलयोः प्रभुः वर्तते, सः हस्तैः निर्मितेषु मन्दिरेषु न निवसति।
Explore प्रेरिता 17:24
4
प्रेरिता 17:31
यतः तेन तत् दिनं निश्चितम् कृतमस्ति, यस्मिन् सः एकेन पूर्वनिर्धारितमनुष्येन समस्त संसारस्य न्यायं करिष्यति। परमेश्वरः तं पुरुषं मृतकेषु पुनरुत्थानं कारयित्वा सर्वेभ्यः जनेभ्यः स्वनिश्चयस्य प्रमाणम् अददात्।”
Explore प्रेरिता 17:31
5
प्रेरिता 17:29
यदि वयं परमेश्वरस्य वंशजाः स्मः, अस्माभिः न अवगतन्तव्यम् यत् परमात्मा सुर्वणरजतप्रस्तराणां मूर्त्याः सदृशः अस्ति, यः मनुष्यस्य कलायाः कल्पनायाः वा उत्पत्यते।
Explore प्रेरिता 17:29
Home
Bible
Plans
Videos