1
प्रेरिता 16:31
Sanskrit New Testament (BSI)
तौ प्रत्युत्तरम् अदत्ताम्, “भवता प्रभौ येशौमसीहे आस्था करणीया, तदा भवते, भवतः कुटुम्बिनीभ्यः च मुक्तिः मिलिष्यति।”
Compare
Explore प्रेरिता 16:31
2
प्रेरिता 16:25-26
मध्य रात्रौ पौलुससीलासौ प्रार्थनां कुर्वन्तौ परमेश्वरस्य स्तुतिं गायन्तौ आस्ताम्, अन्यकैदिनः शृण्वन्तः आसन्। सहसा वृहत् भूकम्पः अभवत्, बन्दीगृहस्य गृहमूलम् च अकम्पत। तस्मिन् एव क्षणे सर्वाणि द्वाराणि उद्घाटितानि। सर्वेषां कैदिनाम् बन्धनानि शिथिलाः अभवन्।
Explore प्रेरिता 16:25-26
3
प्रेरिता 16:30
तेन तौ बहि नीत्वा कथितम्, “सज्जनौ! मुक्तिप्राप्तये मया किं करणीयम्?”
Explore प्रेरिता 16:30
4
प्रेरिता 16:27-28
काराध्यक्षः जागृतवान्, कारागारस्य द्वाराणि उद्घाटितानि दृष्ट्वा अवगच्छत् यत् अपराधिनौ पलायितवन्तौ, अतः स्व असिना आत्महत्यां कर्तुम् ऐच्छत्, परन्तु पौलुसः उच्चस्वरेण तम् अवदत्, “स्व हानिः न कर्तव्या आवाम् अत्र स्वः।”
Explore प्रेरिता 16:27-28
Home
Bible
Plans
Videos