1
mathiḥ 23:11
satyavēdaḥ| Sanskrit Bible (NT) in ISO Script
aparaṁ yuṣmākaṁ madhyē yaḥ pumān śrēṣṭhaḥ sa yuṣmān sēviṣyatē|
አወዳድር
{{ጥቅስ}} ያስሱ
2
mathiḥ 23:12
yatō yaḥ svamunnamati, sa nataḥ kariṣyatē; kintu yaḥ kaścit svamavanataṁ karōti, sa unnataḥ kariṣyatē|
3
mathiḥ 23:23
hanta kapaṭina upādhyāyāḥ phirūśinaśca, yūyaṁ pōdināyāḥ sitacchatrāyā jīrakasya ca daśamāṁśān dattha, kintu vyavasthāyā gurutarān nyāyadayāviśvāsān parityajatha; imē yuṣmābhirācaraṇīyā amī ca na laṁghanīyāḥ|
4
mathiḥ 23:25
hanta kapaṭina upādhyāyāḥ phirūśinaśca, yūyaṁ pānapātrāṇāṁ bhōjanapātrāṇāñca bahiḥ pariṣkurutha; kintu tadabhyantaraṁ durātmatayā kaluṣēṇa ca paripūrṇamāstē|
5
mathiḥ 23:37
hē yirūśālam hē yirūśālam nagari tvaṁ bhaviṣyadvādinō hatavatī, tava samīpaṁ prēritāṁśca pāṣāṇairāhatavatī, yathā kukkuṭī śāvakān pakṣādhaḥ saṁgr̥hlāti, tathā tava santānān saṁgrahītuṁ ahaṁ bahuvāram aicchaṁ; kintu tvaṁ na samamanyathāḥ|
6
mathiḥ 23:28
tathaiva yūyamapi lōkānāṁ samakṣaṁ bahirdhārmmikāḥ kintvantaḥkaraṇēṣu kēvalakāpaṭyādharmmābhyāṁ paripūrṇāḥ|
ቤት
መጽሐፍ ቅዱስ
እቅዶች
ቪዲዮዎች